How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article

गद्यपद्यमयी वाणी गङ्गानिर्झरिता तथा ॥ १४॥

चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १॥



Your browser isn’t supported anymore. Update it to have the most effective YouTube practical experience and our most current options. Find out more

धारयेत्पाठयेद्धपि संपठेद्वापि नित्यशः।।

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः



read more भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा ।

कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् ।

೨೪

आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।

Report this wiki page